bhairav kavach - An Overview

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च









कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम्

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये bhairav kavach ॥ ६॥

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

೨೩

Report this wiki page